Skip to main content

Text 167

Text 167

Text

Verš

‘prābhava-vaibhava’-rūpe dvividha prakāśe
eka-vapu bahu rūpa yaiche haila rāse
‘prābhava-vaibhava’-rūpe dvividha prakāśe
eka-vapu bahu rūpa yaiche haila rāse

Synonyms

Synonyma

prābhava — prābhava; vaibhava — vaibhava; rūpe — in forms; dvi-vidha prakāśe — twofold manifestations; eka-vapu — the same original form; bahu rūpa — expanded into unlimited numbers; yaiche — like; haila — it was; rāse — while dancing in the rāsa dance with the gopīs.

prābhavaprābhava; vaibhavavaibhava; rūpe — v podobách; dvi-vidha prakāśe — dvojí projevení; eka-vapu — stejná původní podoba; bahu rūpa — expanduje se v neomezeném počtu; yaiche — jako; haila — to bylo; rāse — při tanci rāsa s gopīmi.

Translation

Překlad

“In His original form, Kṛṣṇa manifests Himself in two features — prābhava and vaibhava. He expands His one original form into many, as He did during the rāsa-līlā dance.

„Ve své původní podobě se Kṛṣṇa projevuje ve dvou rysech – prābhava a vaibhava. Expanduje svoji původní podobu na mnoho stejných, jako to udělal při tanci rāsa-līlā.“