Skip to main content

Text 106

Text 106

Text

Verš

acirād eva sarvārthaḥ
sidhyaty eṣām abhīpsitaḥ
sad-dharmasyāvabodhāya
yeṣāṁ nirbandhinī matiḥ
acirād eva sarvārthaḥ
sidhyaty eṣām abhīpsitaḥ
sad-dharmasyāvabodhāya
yeṣāṁ nirbandhinī matiḥ

Synonyms

Synonyma

acirāt — very soon; eva — certainly; sarva-arthaḥ — the goal of life; sidhyati — becomes fulfilled; eṣām — of these persons; abhīpsitaḥ — desired; sat-dharmasya — of the path of progressive devotional service; avabodhāya — for understanding; yeṣām — those whose; nirbandhinī — unflinching; matiḥ — intelligence.

acirāt — velmi brzy; eva — zajisté; sarva-arthaḥ — cíl života; sidhyati — naplní se; eṣām — těchto lidí; abhīpsitaḥ — vytoužený; sat-dharmasya — cesty postupné oddané služby; avabodhāya — pro pochopení; yeṣām — ti, jejichž; nirbandhinī — neochvějná; matiḥ — inteligence.

Translation

Překlad

“ ‘Those who are eager to awaken their spiritual consciousness and who thus have unflinching, undeviated intelligence certainly attain the desired goal of life very soon.’

„  ,Ti, kdo dychtí po probuzení svého duchovního vědomí a mají proto neochvějnou inteligenci, zcela jistě velmi brzy dosáhnou vytouženého cíle života.̀  “

Purport

Význam

This verse, quoted from the Nāradīya Purāṇa, is found in the Bhakti-rasāmṛta-sindhu (1.2.103).

Tento verš z Nāradīya Purāṇy se nachází v Bhakti-rasāmṛta-sindhu (1.2.103).