Skip to main content

Text 97

Texto 97

Text

Texto

‘āge kaha’ — prabhu-vākye upādhyāya kahila
raghupati upādhyāya namaskāra kaila
‘āge kaha’ — prabhu-vākye upādhyāya kahila
raghupati upādhyāya namaskāra kaila

Synonyms

Palabra por palabra

āge kaha — please speak further; prabhu-vākye — on the request of Śrī Caitanya Mahāprabhu; upādhyāya — Raghupati Upādhyāya; kahila — said; raghupati upādhyāya — Raghupati Upādhyāya; namaskāra kaila — offered Śrī Caitanya Mahāprabhu obeisances.

āge kaha — por favor, sigue hablando; prabhu-vākye — ante el ruego de Śrī Caitanya Mahāprabhu; upādhyāya — Raghupati Upādhyāya; kahila — dijo; raghupati upādhyāya — Raghupati Upādhyāya; namaskāra kaila — ofreció reverencias a Śrī Caitanya Mahāprabhu.

Translation

Traducción

When Raghupati Upādhyāya was requested by the Lord to recite more, he immediately offered his respects to the Lord and granted His request.

Cuando el Señor pidió a Raghupati Upādhyāya que recitase más, éste inmediatamente ofreció reverencias al Señor y satisfizo Su ruego.