Skip to main content

Text 97

Text 97

Text

Verš

‘āge kaha’ — prabhu-vākye upādhyāya kahila
raghupati upādhyāya namaskāra kaila
‘āge kaha’ — prabhu-vākye upādhyāya kahila
raghupati upādhyāya namaskāra kaila

Synonyms

Synonyma

āge kaha — please speak further; prabhu-vākye — on the request of Śrī Caitanya Mahāprabhu; upādhyāya — Raghupati Upādhyāya; kahila — said; raghupati upādhyāya — Raghupati Upādhyāya; namaskāra kaila — offered Śrī Caitanya Mahāprabhu obeisances.

āge kaha — mluv prosím dále; prabhu-vākye — na žádost Śrī Caitanyi Mahāprabhua; upādhyāya — Raghupati Upādhyāya; kahila — řekl; raghupati upādhyāya — Raghupati Upādhyāya; namaskāra kaila — poklonil se Śrī Caitanyovi Mahāprabhuovi.

Translation

Překlad

When Raghupati Upādhyāya was requested by the Lord to recite more, he immediately offered his respects to the Lord and granted His request.

Na Pánovu žádost, aby pokračoval v přednášení, se Mu Raghupati Upādhyāya okamžitě poklonil a vyhověl Jeho prosbě.