Skip to main content

Text 186

Texto 186

Text

Texto

hāsyo ’dbhutas tathā vīraḥ
karuṇo raudra ity api
bhayānakaḥ sa-bībhatsa
iti gauṇaś ca saptadhā
hāsyo ’dbhutas tathā vīraḥ
karuṇo raudra ity api
bhayānakaḥ sa-bībhatsa
iti gauṇaś ca saptadhā

Synonyms

Palabra por palabra

hāsyaḥ — laughter; adbhutaḥ — wonder; tathā — then; vīraḥ — chivalry; karuṇaḥ — compassion; raudraḥ — anger; iti — thus; api — also; bhayānakaḥ — fear; saḥ — along with; bībhatsaḥ — disaster; iti — thus; gauṇaḥ — indirect; ca — also; saptadhā — seven kinds.

hāsyaḥ — risa; adbhutaḥ — asombro; tathā — entonces; vīraḥ — caballerosidad; karuṇaḥ — compasión; raudraḥ — ira; iti — así; api — también; bhayānakaḥ — miedo; saḥ — junto con; bībhatsaḥ — desastre; iti — así pues; gauṇaḥ — indirectas; ca — también; saptadhā — siete clases.

Translation

Traducción

“ ‘Besides the five direct mellows, there are seven indirect mellows, known as laughter, wonder, chivalry, compassion, anger, disaster and fear.’

«“Aparte de las cinco melosidades directas, hay siete melosidades indirectas: risa, asombro, caballerosidad, compasión, ira, desastre y miedo.”

Purport

Significado

This verse is found in the Bhakti-rasāmṛta-sindhu (2.5.116).

Este verso aparece en el Bhakti-rasāmṛta-sindhu (2.5.116).