Skip to main content

Text 185

Text 185

Text

Verš

śānta, dāsya, sakhya, vātsalya, madhura-rasa nāma
kṛṣṇa-bhakti-rasa-madhye e pañca pradhāna
śānta, dāsya, sakhya, vātsalya, madhura-rasa nāma
kṛṣṇa-bhakti-rasa-madhye e pañca pradhāna

Synonyms

Synonyma

śānta — neutrality; dāsya — servitude; sakhya — friendship; vātsalya — parental affection; madhura-rasa — conjugal love; nāma — different names; kṛṣṇa-bhakti — of devotional service to the Supreme Personality of Godhead; rasa — the mellows; madhye — among; e — these; pañca — five; pradhāna — chief.

śānta — neutralita; dāsya — služebnictví; sakhya — přátelství; vātsalya — rodičovská náklonnost; madhura-rasa — milostná láska; nāma — různá jména; kṛṣṇa-bhakti — oddané služby Nejvyšší Osobnosti Božství; rasa — náladami; madhye — mezi; e — těchto; pañca — pět; pradhāna — hlavních.

Translation

Překlad

“The chief transcendental mellows experienced with the Supreme Personality of Godhead are five — śānta, dāsya, sakhya, vātsalya and madhura.

„Existuje pět hlavních transcendentálních nálad prožívaných s Nejvyšší Osobností Božství, a těmi jsou śānta, dāsya, sakhya, vātsalya a madhura.“

Purport

Význam

Śānta-bhakti-rasa is described in the Bhakti-rasāmṛta-sindhu (3.1.4-6) as follows:

Śānta-bhakti-rasa je v knize Bhakti-rasāmṛta-sindhu (3.1.4–6) popsána takto:

vakṣyamāṇair vibhāvādyaiḥśamināṁ svādyatāṁ gataḥ
sthāyī śānti-ratir dhīraiḥśānta-bhakti-rasaḥ smṛtaḥ
vakṣyamāṇair vibhāvādyaiḥśamināṁ svādyatāṁ gataḥ
sthāyī śānti-ratir dhīraiḥśānta-bhakti-rasaḥ smṛtaḥ
prāyaḥ sva-sukha-jātīyaṁsukhaṁ syād atra yoginām
kintv ātma-saukhyam aghanaṁghanaṁ tv īśa-mayaṁ sukham
prāyaḥ sva-sukha-jātīyaṁsukhaṁ syād atra yoginām
kintv ātma-saukhyam aghanaṁghanaṁ tv īśa-mayaṁ sukham
tatrāpīśa-svarūpānu-bhavasyaivoru-hetutā
dāsādi-van-mano-jñātva-līlāder na tathā matā
tatrāpīśa-svarūpānu-bhavasyaivoru-hetutā
dāsādi-van-mano-jñātva-līlāder na tathā matā

When śānta-rati (neutral attraction) exists continuously and is mixed with ecstatic emotion, and when the devotee relishes that neutral position, it is called śānta-bhakti-rasa. Śānta-bhakti-rasa devotees generally relish the impersonal feature of the Supreme Personality of Godhead. Since their taste of transcendental bliss is incomplete, it is called aghana, or not concentrated. A comparison is made between ordinary milk and concentrated milk. When the same devotee goes beyond the impersonal and tastes the service of the Supreme Personality of Godhead in His original form as sac-cid-ānanda-vigraha (His transcendental, blissful body, complete in knowledge and eternity), the taste is called concentrated (ghana) transcendental bliss. Sometimes the devotees in śānta-rasa relish transcendental bliss after meeting the Supreme Personality of Godhead, but this is not comparable to the transcendental bliss relished by the devotees situated in dāsya-rasa, the transcendental mellow in which one renders service to the Supreme Personality of Godhead.

Pokud śānta-rati (neutrální náklonnost) trvá neustále, mísí se s extatickými pocity a oddaný si ji vychutnává, nazývá se śānta-bhakti-rasa. Oddaní na úrovni śānta-bhakti-rasy se obvykle těší z neosobního rysu Nejvyšší Osobnosti Božství. Jelikož je však jejich chuť transcendentální blaženosti neúplná, nazývá se aghana neboli řídká. Uvádí se srovnání obyčejného mléka s kondenzovaným. Pokud tentýž oddaný překoná neosobní stádium a vychutnává si službu Nejvyššímu Pánu, Osobnosti Božství, v Jeho původní podobě sac-cid-ānanda-vigrahy (Jeho transcendentálního, blaženého a věčného těla oplývajícího úplným poznáním), tato chuť se nazývá koncentrovaná (ghana) transcendentální blaženost. Někdy oddaní v śānta-rase po setkání s Nejvyšší Osobností Božství zakoušejí transcendentální blaženost, ale to nelze srovnávat s transcendentální blažeností zažívanou oddanými v dāsya-rase, transcendentální náladě, s níž člověk slouží Nejvyšší Osobnosti Božství.

Dāsya-rasa, or dāsya-bhakti-rasa, is described in the Bhakti-rasāmṛta-sindhu (3.2.3-4) as follows:

Dāsya-rasa neboli dāsya-bhakti-rasa je popsána v Bhakti-rasāmṛta-sindhu (3.2.3–4) takto:

ātmocitair vibhāvādyaiḥprītir āsvādanīyatām
nītā cetasi bhaktānāṁ
prīti-bhakti-raso mataḥ
ātmocitair vibhāvādyaiḥprītir āsvādanīyatām
nītā cetasi bhaktānāṁ
prīti-bhakti-raso mataḥ
anugrāhy asya dāsatvāllālyatvād apy ayaṁ dvidhā
bhidyate sambhrama-prīto
gaurava-prīta ity api
anugrāhy asya dāsatvāllālyatvād apy ayaṁ dvidhā
bhidyate sambhrama-prīto
gaurava-prīta ity api

When according to his desires the living entity develops love for the Supreme Personality of Godhead, this beginning stage of love is called dāsya-bhakti-rasa. Dāsya-bhakti-rasa is divided into two categories, called sambhrama-dāsya and gaurava-dāsya. In sambhrama-dāsya, the devotee renders respectful service to the Supreme Personality of Godhead, but in the more advanced gaurava-dāsya, the devotee feels he is receiving protection from the Lord.

Pokud živá bytost na základě svých tužeb rozvine lásku k Nejvyšší Osobnosti Božství, toto počáteční stádium lásky se nazývá dāsya-bhakti-rasa. Dělí se do dvou kategorií nazývajících se sambhrama-dāsya a gaurava-dāsya. V sambhrama-dāsyi oddaný slouží Nejvyšší Osobnosti Božství s úctou, ale v pokročilejší gaurava-dāsyi oddaný cítí, že dostává od Pána ochranu.

Sakhya-bhakti-rasa is described as follows in the Bhakti-rasāmṛta sindhu (3.3.1):

Sakhya-bhakti-rasa je popisována v knize Bhakti-rasāmṛta-sindhu (3.3.1) následovně:

sthāyi-bhāvo vibhāvādyaiḥsakhyam ātmocitair iha
nītaś citte satāṁ puṣṭiṁ
rasaḥ preyān udīryate
sthāyi-bhāvo vibhāvādyaiḥsakhyam ātmocitair iha
nītaś citte satāṁ puṣṭiṁ
rasaḥ preyān udīryate

“According to one’s original consciousness, ecstatic emotions may be exhibited as continuously existing in fraternity. When this stage of Kṛṣṇa consciousness is mature, it is called preyo-rasa or sakhya-bhakti-rasa.

„Extatické emoce se mohou v závislosti na původním vědomí osoby trvale projevovat v rámci přátelství. Když toto stádium vědomí Kṛṣṇy dozraje, nazývá se preyo-rasa nebo sakhya-bhakti-rasa.

Vātsalya-bhakti-rasa is described in the Bhakti-rasāmṛta-sindhu (3.4.1) as follows:

Vātsalya-bhakti-rasa se popisuje v Bhakti-rasāmṛta-sindhu (3.4.1) takto:

vibhāvādyais tu vātsalyaṁsthāyī puṣṭim upāgataḥ
eṣa vatsala-nāmātra
prokto bhakti-raso budhaiḥ
vibhāvādyais tu vātsalyaṁsthāyī puṣṭim upāgataḥ
eṣa vatsala-nāmātra
prokto bhakti-raso budhaiḥ

“When eternally existing love of Godhead transforms into parental love and is mixed with corresponding emotions, that stage of spiritual existence is described by learned devotees as vātsalya-bhakti-rasa.

„Když se věčná láska k Bohu promění v rodičovskou lásku a smísí se s odpovídajícími emocemi, učení oddaní toto stádium duchovní existence popisují jako vātsalya-bhakti-rasu.

Madhura-bhakti-rasa is described in the Bhakti-rasāmṛta-sindhu (3.5.1) as follows:

Madhura-bhakti-rasa se popisuje v Bhakti-rasāmṛta-sindhu (3.5.1) takto:

ātmocitair vibhāvādyaiḥpuṣṭiṁ nītā satāṁ hṛdi
madhurākhyo bhaved bhakti-
raso ’sau madhurā ratiḥ
ātmocitair vibhāvādyaiḥpuṣṭiṁ nītā satāṁ hṛdi
madhurākhyo bhaved bhakti-
raso ’sau madhurā ratiḥ

“If in accordance with one’s own natural development in Kṛṣṇa consciousness one’s attraction leans toward conjugal love within the heart, that is called attachment in conjugal love, or madhura-rasa.

„Pokud v souladu s vlastním přirozeným rozvojem vědomí Kṛṣṇy tíhne připoutanost v srdci oddaného k milostné lásce, nazývá se to připoutanost s milostnou láskou neboli madhura-rasa.