Skip to main content

Text 90

Texto 90

Text

Texto

prāte prabhu-saṅge āilā jala-pātra lañā
prabhu-saṅge rahe gṛha-strī-putra chāḍiyā
prāte prabhu-saṅge āilā jala-pātra lañā
prabhu-saṅge rahe gṛha-strī-putra chāḍiyā

Synonyms

Palabra por palabra

prāte — in the morning; prabhu-saṅge — with Śrī Caitanya Mahāprabhu; āilā — came; jala-pātra lañā — carrying a waterpot; prabhu-saṅge rahe — remains with Śrī Caitanya Mahāprabhu; gṛha — home; strī — wife; putra — children; chāḍiyā — leaving aside.

prāte — por la mañana; prabhu-saṅge — con Śrī Caitanya Mahāprabhu; āilā — fue; jala-pātra lañā — llevando un cántaro de agua; prabhu-saṅge rahe — se queda con Śrī Caitanya Mahāprabhu; gṛha — hogar; strī — esposa; putra — hijos; chāḍiyā — dejando a un lado.

Translation

Traducción

The next morning, Kṛṣṇadāsa went with Śrī Caitanya Mahāprabhu to Vṛndāvana and carried His waterpot. Kṛṣṇadāsa thus left his wife, home and children in order to remain with Śrī Caitanya Mahāprabhu.

A la mañana siguiente, Kṛṣṇadāsa fue con Śrī Caitanya Mahāprabhu a Vṛndāvana y llevó Su cántaro de agua. De ese modo, Kṛṣṇadāsa abandonó esposa, hogar e hijos para quedarse con Śrī Caitanya Mahāprabhu.