Skip to main content

Text 90

Text 90

Text

Verš

prāte prabhu-saṅge āilā jala-pātra lañā
prabhu-saṅge rahe gṛha-strī-putra chāḍiyā
prāte prabhu-saṅge āilā jala-pātra lañā
prabhu-saṅge rahe gṛha-strī-putra chāḍiyā

Synonyms

Synonyma

prāte — in the morning; prabhu-saṅge — with Śrī Caitanya Mahāprabhu; āilā — came; jala-pātra lañā — carrying a waterpot; prabhu-saṅge rahe — remains with Śrī Caitanya Mahāprabhu; gṛha — home; strī — wife; putra — children; chāḍiyā — leaving aside.

prāte — ráno; prabhu-saṅge — se Śrī Caitanyou Mahāprabhuem; āilā — přišel; jala-pātra lañā — nesoucí nádobu na vodu; prabhu-saṅge rahe — zůstává se Śrī Caitanyou Mahāprabhuem; gṛha — domov; strī — ženu; putra — děti; chāḍiyā — opouštějící.

Translation

Překlad

The next morning, Kṛṣṇadāsa went with Śrī Caitanya Mahāprabhu to Vṛndāvana and carried His waterpot. Kṛṣṇadāsa thus left his wife, home and children in order to remain with Śrī Caitanya Mahāprabhu.

Dalšího rána šel Kṛṣṇadāsa se Śrī Caitanyou Mahāprabhuem do Vrindávanu a nesl Jeho nádobu na vodu. Kṛṣṇadāsa tak opustil svoji ženu, domov a děti, aby zůstal se Śrī Caitanyou Mahāprabhuem.