Skip to main content

Text 209

Text 209

Text

Verš

‘kṛṣṇa’ bali’ paḍe sei mahāprabhura pāya
prabhu śrī-caraṇa dila tāṅhāra māthāya
‘kṛṣṇa’ bali’ paḍe sei mahāprabhura pāya
prabhu śrī-caraṇa dila tāṅhāra māthāya

Synonyms

Synonyma

kṛṣṇa bali’ — chanting the holy name of Kṛṣṇa; paḍe — falls down; sei — that Vijulī Khān; mahāprabhura pāya — at the lotus feet of Śrī Caitanya Mahāprabhu; prabhu — Śrī Caitanya Mahāprabhu; śrī-caraṇa dila — placed His foot; tāṅhāra māthāya — on his head.

kṛṣṇa bali' — zpívající svaté jméno Kṛṣṇy; paḍe — padá; sei — tento Vijulī Khān; mahāprabhura pāya — u lotosových nohou Śrī Caitanyi Mahāprabhua; prabhu — Śrī Caitanya Mahāprabhu; śrī-caraṇa dila — položil svou nohu; tāṅhāra māthāya — na jeho hlavu.

Translation

Překlad

Vijulī Khān also fell down at the lotus feet of Śrī Caitanya Mahāprabhu, and the Lord placed His foot on his head.

Vijulī Khān také padl k lotosovým nohám Śrī Caitanyi Mahāprabhua a Pán položil svou nohu na jeho hlavu.