Skip to main content

Text 15

Text 15

Text

Verš

tabe cali’ āilā prabhu ‘sumanaḥ-sarovara’
tāhāṅ ‘govardhana’ dekhi’ ha-ilā vihvala
tabe cali’ āilā prabhu ‘sumanaḥ-sarovara’
tāhāṅ ‘govardhana’ dekhi’ ha-ilā vihvala

Synonyms

Synonyma

tabe — thereafter; cali’ — traveling; āilā — came; prabhu — Śrī Caitanya Mahāprabhu; sumanaḥ-sarovara — to the lake known as Sumanas; tāhāṅ — there; govardhana — Govardhana Hill; dekhi’ — seeing; ha-ilā vihvala — became overwhelmed.

tabe — potom; cali' — putující; āilā — přišel; prabhu — Śrī Caitanya Mahāprabhu; sumanaḥ-sarovara — k jezeru zvanému Sumanas; tāhāṅ — tam; govardhana — kopec Góvardhan; dekhi' — když uviděl; ha-ilā vihvala — byl bez sebe.

Translation

Překlad

From Rādhā-kuṇḍa, Śrī Caitanya Mahāprabhu went to Sumanas Lake. When He saw Govardhana Hill from there, He was overwhelmed with joy.

Od Rádhá-kundu šel Śrī Caitanya Mahāprabhu k jezeru Sumanas, odkud spatřil kopec Góvardhan a byl přemožen štěstím.