Skip to main content

Text 138

Text 138

Text

Verš

dekhi’ kṛṣṇadāsa kāndi’ phukāra karila
bhaṭṭācārya śīghra āsi’ prabhure uṭhāila
dekhi’ kṛṣṇadāsa kāndi’ phukāra karila
bhaṭṭācārya śīghra āsi’ prabhure uṭhāila

Synonyms

Synonyma

dekhi’ — seeing; kṛṣṇadāsa — Kṛṣṇadāsa; kāndi’ — crying; phu-kāra karila — called loudly; bhaṭṭācārya — Balabhadra Bhaṭṭācārya; śīghra — hastily; āsi’ — coming; prabhure uṭhāila — raised Śrī Caitanya Mahāprabhu.

dekhi' — když viděl; kṛṣṇadāsa — Kṛṣṇadāsa; kāndi' — naříkající; phu-kāra karila — hlasitě křičel; bhaṭṭācārya — Balabhadra Bhaṭṭācārya; śīghra — rychle; āsi' — poté, co přispěchal; prabhure uṭhāila — vytáhl Śrī Caitanyu Mahāprabhua

Translation

Překlad

When Kṛṣṇadāsa saw that Caitanya Mahāprabhu was drowning, he cried and shouted very loudly. Balabhadra Bhaṭṭācārya immediately came and pulled the Lord out.

Jakmile Kṛṣṇadāsa uviděl, že se Caitanya Mahāprabhu topí, začal naříkat a hlasitě křičet. Balabhadra Bhaṭṭācārya okamžitě přispěchal a vytáhl Pána z vody.