Skip to main content

Text 20

Text 20

Text

Texto

tāṅhāra vacana prabhu aṅgīkāra kaila
balabhadra-bhaṭṭācārye saṅge kari’ nila
tāṅhāra vacana prabhu aṅgīkāra kaila
balabhadra-bhaṭṭācārye saṅge kari’ nila

Synonyms

Palabra por palabra

tāṅhāra vacana — his words; prabhu — Śrī Caitanya Mahāprabhu; aṅgīkāra kaila — accepted; balabhadra-bhaṭṭācārye — Balabhadra Bhaṭṭācārya; saṅge kari’ nila — took with Him.

tāṅhāra vacana — sus palabras; prabhu — Śrī Caitanya Mahāprabhu; aṅgīkāra kaila — aceptó; balabhadra-bhaṭṭācārye — a Balabhadra Bhaṭṭācārya; saṅge kari’ nila — llevó con Él.

Translation

Traducción

Thus Śrī Caitanya Mahāprabhu accepted the request of Svarūpa Dāmodara Paṇḍita and agreed to take Balabhadra Bhaṭṭācārya with Him.

De ese modo, Śrī Caitanya Mahāprabhu aceptó la petición de Svarūpa Dāmodara Paṇḍita y consintió en llevar con Él a Balabhadra Bhaṭṭācārya.