Skip to main content

Text 166

Text 166

Text

Verš

vipra kahe, — ‘śrīpāda śrī-mādhavendra-purī
bhramite bhramite āilā mathurā-nagarī
vipra kahe, — ‘śrīpāda śrī-mādhavendra-purī
bhramite bhramite āilā mathurā-nagarī

Synonyms

Synonyma

vipra kahe — the brāhmaṇa said; śrīpāda — His Holiness; śrī-mādhavendra-purī — Śrī Mādhavendra Purī; bhramite bhramite — while touring; āilā — came; mathurā-nagarī — to the city of Mathurā.

vipra kahebrāhmaṇa řekl; śrīpāda — Jeho Svatost; śrī-mādhavendra-purī — Śrī Mādhavendra Purī; bhramite bhramite — při svých cestách; āilā — přišel; mathurā-nagarī — do Mathury.

Translation

Překlad

The brāhmaṇa replied, “His Holiness Śrīla Mādhavendra Purī came to the city of Mathurā while he was on tour.

Brāhmaṇa odpověděl: „Śrīla Mādhavendra Purī přišel během svých cest do Mathury.“