Skip to main content

Text 101

Text 101

Text

Texto

mahārāṣṭrīya vipra āise prabhu dekhibāre
prabhura rūpa-prema dekhi’ haya camatkāre
mahārāṣṭrīya vipra āise prabhu dekhibāre
prabhura rūpa-prema dekhi’ haya camatkāre

Synonyms

Palabra por palabra

mahārāṣṭrīya — belonging to the Maharashtra state; vipra — one brāhmaṇa; āise — comes; prabhu dekhibāre — to see Lord Śrī Caitanya Mahāprabhu; prabhura — of Śrī Caitanya Mahāprabhu; rūpa-prema — beauty and ecstatic love; dekhi’ — seeing; haya camatkāre — becomes astonished.

mahārāṣṭrīya — perteneciente al estado de Maharashtra; vipra — un brāhmaṇa; āise — viene; prabhu dekhibāre — a ver al Señor Śrī Caitanya Mahāprabhu; prabhura — de Śrī Caitanya Mahāprabhu; rūpa-prema — belleza y amor extático; dekhi’ — al ver; haya camatkāre — queda asombrado.

Translation

Traducción

At Vārāṇasī there was a Maharashtriyan brāhmaṇa who used to come daily to see Śrī Caitanya Mahāprabhu. This brāhmaṇa was simply astonished to see the Lord’s personal beauty and ecstatic love for Kṛṣṇa.

En Vārāṇasī había un brāhmaṇa de Maharashtra que iba a ver todos los días a Śrī Caitanya Mahāprabhu. El brāhmaṇa estaba simplemente atónito de ver la belleza personal del Señor y Su amor extático por Kṛṣṇa.