Skip to main content

Text 94

Text 94

Text

Texto

ānande mahāprabhu varṣā kaila samādhāna
vijayā-daśamī-dine karila payāna
ānande mahāprabhu varṣā kaila samādhāna
vijayā-daśamī-dine karila payāna

Synonyms

Palabra por palabra

ānande — in great pleasure; mahāprabhu — Śrī Caitanya Mahāprabhu; varṣā — the rainy season; kaila samādhāna — passed; vijayā-daśamī-dine — on Vijayā-daśamī, the day when the victory was won by Lord Rāmacandra; karila payāna — He departed.

ānande — con gran placer; mahāprabhu — Śrī Caitanya Mahāprabhu; varṣā — la estación de las lluvias; kaila samādhāna — pasó; vijayā-daśamī-dine — en Vijayā-daśamī, el día de la victoria del Señor Rāmacandra; karila payāna — Él partió.

Translation

Traducción

Śrī Caitanya Mahāprabhu was very pleased to thus receive their permission. He waited until the rainy season passed, and when the day of Vijayā-daśamī arrived, He departed for Vṛndāvana.

Śrī Caitanya Mahāprabhu Se sintió muy complacido de recibir su permiso. Esperó hasta el fin de la estación de las lluvias y, cuando llegó el día de Vijayā-daśamī, partió hacia Vṛndāvana.