Skip to main content

Text 87

Text 87

Text

Verš

tabe prabhu sārvabhauma-rāmānanda-sthāne
āliṅgana kari’ kahe madhura vacane
tabe prabhu sārvabhauma-rāmānanda-sthāne
āliṅgana kari’ kahe madhura vacane

Synonyms

Synonyma

tabe — then; prabhu — Śrī Caitanya Mahāprabhu; sārvabhauma-rāmānanda-sthāne — before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya; āliṅgana kari’ — embracing; kahe — says; madhura vacane — sweet words.

tabe — tehdy; prabhu — Pán Śrī Caitanya Mahāprabhu; sārvabhauma-rāmānanda-sthāne — před Sārvabhaumou Bhaṭṭācāryou a Rāmānandou Rāyem; āliṅgana kari' — objímající; kahe — říká; madhura vacane — sladká slova.

Translation

Překlad

Then Śrī Caitanya Mahāprabhu placed a proposal before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya. He embraced them and spoke sweet words.

Tehdy Śrī Caitanya Mahāprabhu předložil Sārvabhaumovi Bhaṭṭācāryovi a Rāmānandovi Rāyovi určitý návrh. Obejmul je a promluvil sladkými slovy.