Skip to main content

Text 285

Text 285

Text

Texto

sabāra icchāya prabhu cāri māsa rahilā
śuniyā pratāparudra ānandita hailā
sabāra icchāya prabhu cāri māsa rahilā
śuniyā pratāparudra ānandita hailā

Synonyms

Palabra por palabra

sabāra icchāya — because of everyone’s desire; prabhu — Śrī Caitanya Mahāprabhu; cāri māsa — for four months; rahilā — remained; śuniyā — hearing; pratāparudra — King Pratāparudra; ānandita hailā — became very, very happy.

sabāra icchāya — por el deseo de todos; prabhu — Śrī Caitanya Mahāprabhu; cāri māsa — por cuatro meses; rahilā — Se quedó; śuniyā — al escuchar; pratāparudra — el rey Pratāparudra; ānandita hailā — se sintió muy feliz.

Translation

Traducción

Being requested by all the devotees, Śrī Caitanya Mahāprabhu agreed to remain at Jagannātha Purī for four months. Hearing this, King Pratāparudra became very happy.

Ante el ruego de todos los devotos, Śrī Caitanya Mahāprabhu consintió en quedarse en Jagannātha Purī durante cuatro meses. Al escuchar esto, el rey Pratāparudra se sintió muy feliz.