Skip to main content

Texts 245-246

Texts 245-246

Text

Texto

ihāṅ prabhu ekatra kari’ saba bhakta-gaṇa
advaita-nityānandādi yata bhakta-jana
ihāṅ prabhu ekatra kari’ saba bhakta-gaṇa
advaita-nityānandādi yata bhakta-jana
sabā āliṅgana kari’ kahena gosāñi
sabe ājñā deha’ — āmi nīlācale yāi
sabā āliṅgana kari’ kahena gosāñi
sabe ājñā deha’ — āmi nīlācale yāi

Synonyms

Palabra por palabra

ihāṅ — here (at Śāntipura); prabhu — Śrī Caitanya Mahāprabhu; ekatra kari’ — assembling in one place; saba bhakta-gaṇa — all the devotees; advaita-nityānanda-ādi — headed by Advaita Ācārya and Nityānanda Prabhu; yata bhakta-jana — all the devotees; sabā āliṅgana kari’ — embracing every one of them; kahena gosāñi — Śrī Caitanya Mahāprabhu said; sabe — all of you; ājñā deha’ — just give Me permission; āmi — I; nīlācale — to Nīlācala, Jagannātha Purī; yāi — may go.

ihāṅ — allí (en Śāntipura); prabhu — Śrī Caitanya Mahāprabhu; ekatra kari’ — tras reunir en un lugar; saba bhakta-gaṇa — a todos los devotos; advaita-nityānanda-ādi — comenzando con Advaita Ācārya y Nityānanda Prabhu; yata bhakta-jana — a todos los devotos; sabā āliṅgana kari’ — tras abrazarles a todos; kahena gosāñi — Śrī Caitanya Mahāprabhu dijo; sabe — todos vosotros; ājñā deha’ — dadme permiso; āmi — Yo; nīlācale — a Nīlācala, Jagannātha Purī; yāi — que pueda ir.

Translation

Traducción

Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees — headed by Advaita Ācārya and Nityānanda Prabhu — embraced them all and asked their permission to return to Jagannātha Purī.

Mientras tanto, en Śāntipura, Śrī Caitanya Mahāprabhu reunió a todos Sus devotos, comenzando con Advaita Ācārya y Nityānanda Prabhu, les abrazó, y les pidió permiso para regresar a Jagannātha Purī.