Skip to main content

Texts 245-246

Text 245-246

Text

Verš

ihāṅ prabhu ekatra kari’ saba bhakta-gaṇa
advaita-nityānandādi yata bhakta-jana
ihāṅ prabhu ekatra kari’ saba bhakta-gaṇa
advaita-nityānandādi yata bhakta-jana
sabā āliṅgana kari’ kahena gosāñi
sabe ājñā deha’ — āmi nīlācale yāi
sabā āliṅgana kari’ kahena gosāñi
sabe ājñā deha’ — āmi nīlācale yāi

Synonyms

Synonyma

ihāṅ — here (at Śāntipura); prabhu — Śrī Caitanya Mahāprabhu; ekatra kari’ — assembling in one place; saba bhakta-gaṇa — all the devotees; advaita-nityānanda-ādi — headed by Advaita Ācārya and Nityānanda Prabhu; yata bhakta-jana — all the devotees; sabā āliṅgana kari’ — embracing every one of them; kahena gosāñi — Śrī Caitanya Mahāprabhu said; sabe — all of you; ājñā deha’ — just give Me permission; āmi — I; nīlācale — to Nīlācala, Jagannātha Purī; yāi — may go.

ihāṅ — tady (v Šántipuru); prabhu — Śrī Caitanya Mahāprabhu; ekatra kari' — poté, co shromáždil na jednom místě; saba bhakta-gaṇa — všechny oddané; advaita-nityānanda-ādi — v čele s Advaitou Ācāryou a Nityānandou Prabhuem; yata bhakta-jana — všechny oddané; sabā āliṅgana kari' — každého objímající; kahena gosāñi — Śrī Caitanya Mahāprabhu řekl; sabe — všichni; ājñā deha' — dejte mi svolení; āmi — Já; nīlācale — do Níláčaly, Džagannáth Purí; yāi — mohu jít.

Translation

Překlad

Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees — headed by Advaita Ācārya and Nityānanda Prabhu — embraced them all and asked their permission to return to Jagannātha Purī.

V Šántipuru mezitím Śrī Caitanya Mahāprabhu shromáždil všechny své oddané v čele s Advaitou Ācāryou a Nityānandou Prabhuem, každého z nich obejmul a požádal je o svolení k návratu do Džagannáth Purí.