Skip to main content

Text 234

Text 234

Text

Texto

sāta dina śāntipure prabhu-saṅge rahe
rātri-divase ei manaḥ-kathā kahe
sāta dina śāntipure prabhu-saṅge rahe
rātri-divase ei manaḥ-kathā kahe

Synonyms

Palabra por palabra

sāta dina — for seven days; śāntipure — at Śāntipura; prabhu-saṅge — in the association of Śrī Caitanya Mahāprabhu; rahe — stayed; rātri-divase — both day and night; ei — these; manaḥ-kathā — words in his mind; kahe — says.

sāta dina — durante siete días; śāntipure — en Śāntipura; prabhu-saṅge — en compañía de Śrī Caitanya Mahāprabhu; rahe — permaneció; rātri-divase — día y noche; ei — estas; manaḥ-kathā — palabras en la mente; kahe — dice.

Translation

Traducción

For seven days Raghunātha dāsa associated with Śrī Caitanya Mahāprabhu in Śāntipura. During those days and nights, he had the following thoughts.

Durante siete días, Raghunātha dāsa gozó de la compañía de Śrī Caitanya Mahāprabhu en Śāntipura. Durante esos días y noches, tuvo los siguientes pensamientos.