Skip to main content

Text 234

Text 234

Text

Verš

sāta dina śāntipure prabhu-saṅge rahe
rātri-divase ei manaḥ-kathā kahe
sāta dina śāntipure prabhu-saṅge rahe
rātri-divase ei manaḥ-kathā kahe

Synonyms

Synonyma

sāta dina — for seven days; śāntipure — at Śāntipura; prabhu-saṅge — in the association of Śrī Caitanya Mahāprabhu; rahe — stayed; rātri-divase — both day and night; ei — these; manaḥ-kathā — words in his mind; kahe — says.

sāta dina — sedm dní; śāntipure — v Šántipuru; prabhu-saṅge — ve společnosti Śrī Caitanyi Mahāprabhua; rahe — zůstal; rātri-divase — dnem i nocí; ei — tato; manaḥ-kathā — slova ve své mysli; kahe — říká.

Translation

Překlad

For seven days Raghunātha dāsa associated with Śrī Caitanya Mahāprabhu in Śāntipura. During those days and nights, he had the following thoughts.

Sedm dní se Raghunātha dāsa v Šántipuru sdružoval se Śrī Caitanyou Mahāprabhuem. Během těch dní a nocí se mu hlavou honily následující myšlenky.