Skip to main content

Text 223

Text 223

Text

Texto

sannyāsa kari’ prabhu yabe śāntipura āilā
tabe āsi’ raghunātha prabhure mililā
sannyāsa kari’ prabhu yabe śāntipura āilā
tabe āsi’ raghunātha prabhure mililā

Synonyms

Palabra por palabra

sannyāsa kari’ — after accepting the sannyāsa order; prabhu — the Lord; yabe — when; śāntipura āilā — went to Śāntipura; tabe — at that time; āsi’ — coming; raghunātha — Raghunātha dāsa; prabhure — Śrī Caitanya Mahāprabhu; mililā — met.

sannyāsa kari’ — tras entrar en la orden de sannyāsa; prabhu — el Señor; yabe — cuando; śāntipura āilā — fue a Śāntipura; tabe — en ese momento; āsi’ — yendo; raghunātha — Raghunātha dāsa; prabhure — a Śrī Caitanya Mahāprabhu; mililā — fue a ver.

Translation

Traducción

When Śrī Caitanya Mahāprabhu returned to Śāntipura after accepting the renounced order, Raghunātha dāsa met Him.

Cuando Śrī Caitanya Mahāprabhu regresó a Śāntipura tras entrar en la orden de vida de renuncia, Raghunātha dāsa fue a verle.