Skip to main content

Text 143

Text 143

Text

Texto

paṇḍite lañā yāite sārvabhaume ājñā dilā
bhaṭṭācārya kahe, — “uṭha, aiche prabhura līlā
paṇḍite lañā yāite sārvabhaume ājñā dilā
bhaṭṭācārya kahe, — “uṭha, aiche prabhura līlā

Synonyms

Palabra por palabra

paṇḍite lañā — taking the Paṇḍita; yāite — to go; sārvabhaume — unto Sārvabhauma Bhaṭṭācārya; ājñā dilā — gave an order; bhaṭṭācārya kahe — Sārvabhauma Bhaṭṭācārya said; uṭha — please get up; aiche — such; prabhura līlā — the way of the Lord’s pastimes.

paṇḍite lañā — llevando al Paṇḍita; yāite — que fuera; sārvabhauma — a Sārvabhauma Bhaṭṭācārya; ājñā dilā — dio una orden; bhaṭṭācārya kahe — Sārvabhauma Bhaṭṭācārya dijo; uṭha — por favor, levántate; aiche — ése; prabhura līlā — el modo de los pasatiempos del Señor.

Translation

Traducción

Śrī Caitanya Mahāprabhu ordered Sārvabhauma Bhaṭṭācārya to take Gadādhara Paṇḍita with him. The Bhaṭṭācārya told Gadādhara Paṇḍita, “Get up! Such are the pastimes of Śrī Caitanya Mahāprabhu.

Śrī Caitanya Mahāprabhu ordenó a Sārvabhauma Bhaṭṭācārya que llevase a Gadādhara Paṇḍita con él. El Bhaṭṭācārya dijo a Gadādhara Paṇḍita: «¡Levántate! Así son los pasatiempos de Śrī Caitanya Mahāprabhu.