Skip to main content

Text 11

Text 11

Text

Texto

yadyapi svatantra prabhu nahe nivāraṇa
bhakta-icchā vinā prabhu nā kare gamana
yadyapi svatantra prabhu nahe nivāraṇa
bhakta-icchā vinā prabhu nā kare gamana

Synonyms

Palabra por palabra

yadyapi — although; svatantra — fully independent; prabhu — Śrī Caitanya Mahāprabhu; nahe nivāraṇa — there is no checking Him; bhakta-icchā vinā — without the permission of devotees; prabhu — Śrī Caitanya Mahāprabhu; kare gamana — does not go.

yadyapi — aunque; svatantra — independiente; prabhu — Śrī Caitanya Mahāprabhu; nahe nivāraṇa — no se Le puede detener; bhakta-icchā vinā — sin el permiso de los devotos; prabhu — Śrī Caitanya Mahāprabhu; kare gamana — no Se va.

Translation

Traducción

Although the Lord is completely independent and no one can check Him, He still did not go without the permission of His devotees.

El Señor es completamente independiente y nadie puede detenerle, pero, aun así, no Se marchó sin el permiso de Sus devotos.