Skip to main content

Text 11

Text 11

Text

Verš

yadyapi svatantra prabhu nahe nivāraṇa
bhakta-icchā vinā prabhu nā kare gamana
yadyapi svatantra prabhu nahe nivāraṇa
bhakta-icchā vinā prabhu nā kare gamana

Synonyms

Synonyma

yadyapi — although; svatantra — fully independent; prabhu — Śrī Caitanya Mahāprabhu; nahe nivāraṇa — there is no checking Him; bhakta-icchā vinā — without the permission of devotees; prabhu — Śrī Caitanya Mahāprabhu; kare gamana — does not go.

yadyapi — i když; svatantra — zcela nezávislý; prabhu — Śrī Caitanya Mahāprabhu; nahe nivāraṇa — nelze Jej zastavit; bhakta-icchā vinā — bez svolení oddaných; prabhu — Śrī Caitanya Mahāprabhu; kare gamana — nepůjde.

Translation

Překlad

Although the Lord is completely independent and no one can check Him, He still did not go without the permission of His devotees.

I když je Pán zcela nezávislý a nikdo Jej nemůže zastavit, bez svolení svých oddaných přesto neodešel.