Skip to main content

Text 286

Text 286

Text

Verš

prabhu dekhi’ sārvabhauma dharilā caraṇe
prabhu tāṅre āliṅgiyā vasilā āsane
prabhu dekhi’ sārvabhauma dharilā caraṇe
prabhu tāṅre āliṅgiyā vasilā āsane

Synonyms

Synonyma

prabhu dekhi’ — seeing Lord Śrī Caitanya Mahāprabhu; sārvabhauma — Sārvabhauma Bhaṭṭācārya; dharilā caraṇe — caught hold of His feet; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — him; āliṅgiyā — embracing; vasilā āsane — sat down on the seat.

prabhu dekhi' — když viděl Pána Śrī Caitanyu Mahāprabhua; sārvabhauma — Sārvabhauma Bhaṭṭācārya; dharilā caraṇe — uchopil Jeho nohy; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — jeho; āliṅgiyā — obejmul; vasilā āsane — posadil se na sedátko.

Translation

Překlad

Upon seeing the Lord, Sārvabhauma Bhaṭṭācārya immediately caught hold of His lotus feet. The Lord embraced him and then sat down.

Jakmile Sārvabhauma Bhaṭṭācārya spatřil Pána, okamžitě uchopil Jeho lotosové nohy. Pán ho obejmul a potom se posadil.