Skip to main content

Text 261

Text 261

Text

Texto

caitanya-gosāñira nindā śunila yāhā haite
tāre vadha kaile haya pāpa-prāyaścitte
caitanya-gosāñira nindā śunila yāhā haite
tāre vadha kaile haya pāpa-prāyaścitte

Synonyms

Palabra por palabra

caitanya-gosāñira — of Śrī Caitanya Mahāprabhu; nindā — blasphemy; śunila — I have heard; yāhā haite — from whom; tāre vadha kaile — if he is killed; haya — there is; pāpa-prāyaścitte — atonement for the sinful act.

caitanya-gosāñira — de Śrī Caitanya Mahāprabhu; nindā — blasfemia; śunila — yo he escuchado; yāhā haite — de quien; tāre vadha kaile — si se le mata; haya — hay; pāpa-prāyaścitte — expiación por el acto pecaminoso.

Translation

Traducción

“If the man who blasphemed Śrī Caitanya Mahāprabhu is killed, his sinful action may be atoned.”

«El hombre que ha blasfemado contra Śrī Caitanya Mahāprabhu podría expiar su pecado con la muerte».

Purport

Significado

The Hari-bhakti-vilāsa cites the following quotation from the Skanda Purāṇa concerning the blaspheming of a Vaiṣṇava:

El Hari-bhakti-vilāsa presenta la siguiente cita del Skanda Purāṇa acerca de las blasfemias contra los vaiṣṇavas:

yo hi bhāgavataṁ lokamupahāsaṁ nṛpottama
karoti tasya naśyanti
artha-dharma-yaśaḥ-sutāḥ
yo hi bhāgavataṁ lokamupahāsaṁ nṛpottama
karoti tasya naśyanti
artha-dharma-yaśaḥ-sutāḥ
nindāṁ kurvanti ye mūḍhāvaiṣṇavānāṁ mahātmanām
patanti pitṛbhiḥ sārdhaṁ
mahā-raurava-saṁjñite
nindāṁ kurvanti ye mūḍhāvaiṣṇavānāṁ mahātmanām
patanti pitṛbhiḥ sārdhaṁ
mahā-raurava-saṁjñite
hanti nindati vai dveṣṭivaiṣṇavān nābhinandati
krudhyate yāti no harṣaṁ
darśane patanāni ṣaṭ
hanti nindati vai dveṣṭivaiṣṇavān nābhinandati
krudhyate yāti no harṣaṁ
darśane patanāni ṣaṭ

In a conversation between Mārkaṇḍeya and Bhagīratha, it is said, “My dear King, one who derides an exalted devotee loses the results of his pious activities, his opulence, his reputation and his sons. Vaiṣṇavas are all great souls. Whoever blasphemes them falls down to the hell known as Mahāraurava, accompanied by his forefathers. Whoever kills or blasphemes a Vaiṣṇava and whoever is envious of a Vaiṣṇava or angry with him, or whoever does not offer him obeisances or feel joy upon seeing him, certainly falls into a hellish condition.”

En una conversación entre Mārkaṇḍeya y Bhagīratha, se dice: «Mi querido rey, la persona que se burla de un devoto excelso pierde los resultados de sus actividades piadosas, su opulencia, su buena reputación y sus hijos. Los vaiṣṇavas son todos grandes almas. Quien blasfema contra ellos cae, con todos sus antepasados, al infierno llamado Mahāraurava. Quien mata a un vaiṣṇava o blasfema contra él, quien siente envidia de un vaiṣṇava o se irrita con él, y quien no le ofrece reverencias ni se alegra al verle, ciertamente cae a una condición infernal».

Also, the Hari-bhakti-vilāsa (10.314) gives the following quotation from the Dvārakā-māhātmya:

El Hari-bhakti-vilāsa (10.314) ofrece también la siguiente cita del Dvārakā-māhātmya:

kara-patraiś ca phālyantesu-tīvrair yama-śāsanaiḥ
nindāṁ kurvanti ye pāpā
vaiṣṇavānāṁ mahātmanām
kara-patraiś ca phālyantesu-tīvrair yama-śāsanaiḥ
nindāṁ kurvanti ye pāpā
vaiṣṇavānāṁ mahātmanām

In a conversation between Prahlāda Mahārāja and Bali Mahārāja, it is said, “Those sinful people who blaspheme Vaiṣṇavas, who are all great souls, are subjected very severely to the punishment offered by Yamarāja.”

En una conversación entre Prahlāda Mahārāja y Bali Mahārāja, se dice: «Esas personas pecadoras que blasfeman contra las grandes almas que son los vaiṣṇavas están sujetas a recibir de Yamarāja un castigo muy severo».

In his Bhakti-sandarbha (313), Jīva Gosvāmī quotes this statement concerning the blaspheming of Lord Viṣṇu:

En el Bhakti-sandarbha (313) Jīva Gosvāmī cita en la siguiente afirmación acerca de las blasfemias contra el Señor Viṣṇu:

ye nindanti hṛṣīkeśaṁtad-bhaktaṁ puṇya-rūpiṇam
śata-janmārjitaṁ puṇyaṁ
teṣāṁ naśyati niścitam
ye nindanti hṛṣīkeśaṁtad-bhaktaṁ puṇya-rūpiṇam
śata-janmārjitaṁ puṇyaṁ
teṣāṁ naśyati niścitam
te pacyante mahā-ghorekumbhīpāke bhayānake
bhakṣitāḥ kīṭa-saṅghena
yāvac candra-divākarau
te pacyante mahā-ghorekumbhīpāke bhayānake
bhakṣitāḥ kīṭa-saṅghena
yāvac candra-divākarau
śrī-viṣṇor avamānanād gurutaraṁ śrī-vaiṣṇavollaṅghanam
śrī-viṣṇor avamānanād gurutaraṁ śrī-vaiṣṇavollaṅghanam
tadīya-dūṣaka-janānna paśyet puruṣādhamān
taiḥ sārdhaṁ vañcaka-janaiḥ
saha-vāsaṁ na kārayet
tadīya-dūṣaka-janānna paśyet puruṣādhamān
taiḥ sārdhaṁ vañcaka-janaiḥ
saha-vāsaṁ na kārayet

“ ‘One who criticizes Lord Viṣṇu and His devotees loses all the benefits accrued in a hundred pious births. Such a person rots in the Kumbhīpāka hell and is bitten by worms as long as the sun and moon exist. One should therefore not even see the face of a person who blasphemes Lord Viṣṇu and His devotees. Never try to associate with such persons.’ ”

«“Aquel que critica al Señor Viṣṇu y a Sus devotos pierde todos los beneficios acumulados en cien vidas piadosas. Esa persona se pudre en el infierno Kumbhīpāka, mordido por gusanos mientras existan el Sol y la Luna. Por lo tanto, a la persona que blasfema contra el Señor Viṣṇu y Sus devotos no se la debe ni mirar a la cara. Nunca tratéis de relacionaros con esas personas”».

In his Bhakti-sandarbha (265), Jīva Gosvāmī further quotes from Śrīmad-Bhāgavatam (10.74.40):

En el Bhakti-sandarbha (265), Jīva Gosvāmī presenta también la siguiente cita del Śrīmad-Bhāgavatam (10.74.40):

nindāṁ bhagavataḥ śṛṇvaṁstat-parasya janasya vā
tato nāpaiti yaḥ so ’pi
yāty adhaḥ sukṛtāc cyutaḥ
nindāṁ bhagavataḥ śṛṇvaṁstat-parasya janasya vā
tato nāpaiti yaḥ so ’pi
yāty adhaḥ sukṛtāc cyutaḥ

“ ‘If one does not immediately leave upon hearing the Lord or the Lord’s devotee blasphemed, he falls down from devotional service.’ ” Similarly, Lord Śiva’s wife Satī states in Śrīmad-Bhāgavatam (4.4.17):

«“Aquel que no se marcha inmediatamente tan pronto como escucha una blasfemia contra el Señor o contra el devoto del Señor, cae del servicio devocional”». De manera similar, Satī, la esposa del Señor Śiva, dice en el Śrīmad-Bhāgavatam (4.4.17):

karṇau pidhāya nirayād yad akalpa īśe
dharmāvitary asṛṇibhir nṛbhir asyamāne
chindyāt prasahya ruśatīm asatīṁ prabhuś cej
jihvām asūn api tato visṛjet sa dharmaḥ
karṇau pidhāya nirayād yad akalpa īśe
dharmāvitary asṛṇibhir nṛbhir asyamāne
chindyāt prasahya ruśatīm asatīṁ prabhuś cej
jihvām asūn api tato visṛjet sa dharmaḥ

“If one hears an irresponsible person blaspheme the master and controller of religion, he should block his ears and go away if unable to punish him. But if one is able to kill, then one should by force cut out the blasphemer’s tongue and kill the offender, and after that he should give up his own life.”

«Si alguien escucha a un irresponsable blasfemar contra el amo y controlador de la religión, debe taparse los oídos y marcharse, en caso de que no pueda castigarle. Pero si puede matarle, entonces debe emplear la violencia, cortar la lengua al blasfemo y matar al ofensor; después, debe abandonar su propia vida».