Skip to main content

Text 19

Text 19

Text

Texto

kānāñi-khuṭiyā āchena ‘nanda’-veśa dhari’
jagannātha-māhāti hañāchena ‘vrajeśvarī’
kānāñi-khuṭiyā āchena ‘nanda’-veśa dhari’
jagannātha-māhāti hañāchena ‘vrajeśvarī’

Synonyms

Palabra por palabra

kānāñi-khuṭiyā — Kānāñi Khuṭiyā; āchena — is; nanda-veśa dhari’ — in the dress of Nanda Mahārāja; jagannātha-māhāti — Jagannātha Māhāti; hañāchena — was; vrajeśvarī — mother Yaśodā.

kānāñi-khuṭiyā — Kānāñi Khuṭiyā; āchena — es; nanda-veśa dhari’ — disfrazado de Nanda Mahārāja; jagannātha-māhāti — Jagannātha Māhāti; hañāchena — era; vrajeśvarī — madre Yaśodā.

Translation

Traducción

Kānāñi Khuṭiyā dressed himself like Nanda Mahārāja, and Jagannātha Māhiti dressed himself as mother Yaśodā.

Kānāñi Khuṭiyā se vistió de Nanda Mahārāja, y Jagannātha Māhiti se vistió de madre Yaśodā.