Skip to main content

Text 96

Text 96

Text

Texto

bhakta-gaṇa-saṅge prabhu udyāne āsiyā
vṛndāvana-vihāra kare bhakta-gaṇa lañā
bhakta-gaṇa-saṅge prabhu udyāne āsiyā
vṛndāvana-vihāra kare bhakta-gaṇa lañā

Synonyms

Palabra por palabra

bhakta-gaṇa-saṅge — with the devotees; prabhu — Lord Śrī Caitanya Mahāprabhu; udyāne — in the garden; āsiyā — coming; vṛndāvana-vihāra — the pastimes of Vṛndāvana; kare — performs; bhakta-gaṇa lañā — with all the devotees.

bhakta-gaṇa-saṅge — con los devotos; prabhu — el Señor Śrī Caitanya Mahāprabhu; udyāne — al jardín; āsiyā — yendo; vṛndāvana-vihāra — los pasatiempos de Vṛndāvana; kare — hace; bhakta-gaṇa lañā — con todos los devotos.

Translation

Traducción

Accompanied by His devotees, Śrī Caitanya Mahāprabhu then went into the garden and enjoyed the pastimes of Vṛndāvana.

Acompañado por Sus devotos, Śrī Caitanya Mahāprabhu fue entonces al jardín y disfrutó de los pasatiempos de Vṛndāvana.

Purport

Significado

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura has pointed out that this vṛndāvana-vihāra — the pastimes of Vṛndāvana — does not refer to Kṛṣṇa’s mixing with the gopīs or the transcendental mellow of parakīya-rasa. Śrī Caitanya Mahāprabhu’s vṛndāvana-līlā in the garden of Jagannātha Purī did not involve association with women or with other people’s wives in the fashion transcendentally demonstrated by Śrī Kṛṣṇa. In His vṛndāvana-līlā, Śrī Caitanya Mahāprabhu conceived of Himself as the assistant of Śrīmatī Rādhārāṇī. When Śrīmatī Rādhārāṇī enjoyed the company of Kṛṣṇa, Her maidservants were very pleased. One should not compare Śrī Caitanya Mahāprabhu’s vṛndāvana-vihāra in the garden of Jagannātha with the activities of the gaurāṅga-nāgarīs.

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura ha señalado que estos vṛndāvana-vihāra, pasatiempos de Vṛndāvana, no se refieren a la unión de Kṛṣṇa con las gopīs ni a la melosidad de parakīya-rasa. El vṛndāvana-līlā de Śrī Caitanya Mahāprabhu en el jardín de Jagannātha Purī no suponía la relación con mujeres o con las esposas de otros que Śrī Kṛṣṇa había manifestado en el plano trascendental. En Su vṛnḍāvana-līlā, Śrī Caitanya Mahāprabhu Se consideraba una asistenta de Śrīmatī Rādhārāṇī. Cuando Śrīmatī Rādhārāṇī disfrutaba de la compañía de Kṛṣṇa, Sus sirvientas se sentían muy complacidas. No debemos comparar el vṛndāvana-vihāra de Śrī Caitanya Mahāprabhu en el jardín de Jagannātha con las actividades de los gaurāṅga-nāgarīs.