Skip to main content

Text 92

Text 92

Text

Verš

purī, bhāratī ādi yata mukhya bhakta-gaṇa
ācāryera nimantraṇe karilā bhojana
purī, bhāratī ādi yata mukhya bhakta-gaṇa
ācāryera nimantraṇe karilā bhojana

Synonyms

Synonyma

purī — Paramānanda Purī; bhāratī — Brahmānanda Bhāratī; ādi — beginning with; yata — all; mukhya — chief; bhakta-gaṇa — devotees; ācāryera — of Advaita Ācārya; nimantraṇe — by the invitation; karilā bhojana — accepted their lunch.

purī — Paramānanda Purī; bhāratī — Brahmānanda Bhāratī; ādi — počínaje; yata — všichni; mukhya — hlavní; bhakta-gaṇa — oddaní; ācāryera — Advaity Ācāryi; nimantraṇe — na pozvání; karilā bhojana — snědli oběd.

Translation

Překlad

Paramānanda Purī, Brahmānanda Bhāratī and all the other chief devotees of Śrī Caitanya Mahāprabhu took lunch at the invitation of Advaita Ācārya.

Paramānanda Purī, Brahmānanda Bhāratī a všichni ostatní hlavní oddaní Śrī Caitanyi Mahāprabhua přijali od Advaity Ācāryi pozvání na oběd.