Skip to main content

Text 8

Text 8

Text

Texto

rāsa-līlāra śloka paḍi’ karena stavana
“jayati te ’dhikaṁ” adhyāya karena paṭhana
rāsa-līlāra śloka paḍi’ karena stavana
“jayati te ’dhikaṁ” adhyāya karena paṭhana

Synonyms

Palabra por palabra

rāsa-līlāra — of the rāsa-līlā dance; śloka — verses; paḍi’ — reciting; karena — offers; stavana — prayers; jayati te ’dhikam — beginning with the words jayati te ’dhikam; adhyāya — chapter; karena — does; paṭhana — recitation.

rāsa-līlāra — de la danza rāsa-līlā; śloka — versos; paḍi’ — recitando; karena — ofrece; stavana — oraciones; jayati te ’dhikam — que comienzan con las palabras «jayati te dhikam»; adhyāya — capítulo; karena — hace; paṭhana — recitación.

Translation

Traducción

The King began to recite verses about the rāsa-līlā from Śrīmad-Bhāgavatam. He recited the chapter beginning with the words “jayati te ’dhikam.”

El rey comenzó a recitar versos del Śrīmad-Bhāgavatam acerca del rāsa-līlā. Recitó el capítulo que comienza con las palabras «jayati te ’dhikam».

Purport

Significado

These verses from Śrīmad-Bhāgavatam, Canto Ten, chapter thirty-one, constitute what is known as the Gopī-gīta.

Esos versos del Śrīmad-Bhāgavatam (10.31) forman lo que se conoce con el nombre de Gopī-gīta.