Skip to main content

Text 79

Text 79

Text

Verš

advaita-nityānande jala-phelāpheli
ācārya hāriyā pāche kare gālāgāli
advaita-nityānande jala-phelāpheli
ācārya hāriyā pāche kare gālāgāli

Synonyms

Synonyma

advaita-nityānande — both Advaita Ācārya and Nityānanda Prabhu; jala-phelāpheli — throwing water on each other; ācārya hāriyā — Advaita Ācārya, after being defeated; pāche — at the end; kare — does; gālāgāli — accusing.

advaita-nityānande — Advaita Ācārya a Nityānanda Prabhu; jala-phelāpheli — cákali po sobě; ācārya hāriyā — Advaita Ācārya poté, co byl poražen; pāche — nakonec; kare — činí; gālāgāli — obviňování.

Translation

Překlad

The first sporting took place between Advaita Ācārya and Nityānanda Prabhu, who threw water upon each other. Advaita Ācārya was defeated, and He later began to rebuke Nityānanda Prabhu, calling Him ill names.

První hra proběhla mezi Advaitou Ācāryou a Nityānandou Prabhuem, kteří po sobě cákali vodu. Advaita Ācārya byl poražen a pak začal Nityānandu Prabhua obviňovat a nadávat Mu.