Skip to main content

Text 105

Text 105

Text

Texto

‘jagannātha-vallabha’ nāma baḍa puṣpārāma
nava dina karena prabhu tathāi viśrāma
‘jagannātha-vallabha’ nāma baḍa puṣpārāma
nava dina karena prabhu tathāi viśrāma

Synonyms

Palabra por palabra

jagannātha-vallabha — Jagannātha-vallabha; nāma — named; baḍa — very big; puṣpa-ārāma — garden; nava dina — nine days; karena — does; prabhu — Śrī Caitanya Mahāprabhu; tathāi — there; viśrāma — resting.

jagannātha-vallabha — Jagannātha-vallabha; nāma — llamado; baḍa — muy grande; puṣpa-ārāma — jardín; nava dina — nueve días; karena — hace; prabhu — Śrī Caitanya Mahāprabhu; tathāi — allí; viśrāma — descansar.

Translation

Traducción

The garden of His pastimes was very large and was named Jagannātha-vallabha. Śrī Caitanya Mahāprabhu took His rest there for nine days.

El jardín de Sus pasatiempos, Jagannātha-vallabha, era muy grande. Śrī Caitanya Mahāprabhu descansó allí nueve días.