Skip to main content

Text 86

Text 86

Text

Verš

nityānanda-prabhu dui hāta prasāriyā
prabhure dharite cāhe āśa-pāśa dhāñā
nityānanda-prabhu dui hāta prasāriyā
prabhure dharite cāhe āśa-pāśa dhāñā

Synonyms

Synonyma

nityānanda-prabhu — Lord Nityānanda Prabhu; dui — two; hāta — hands; prasāriyā — stretching; prabhure — Lord Śrī Caitanya Mahāprabhu; dharite — to catch; cāhe — wants; āśa-pāśa — here and there; dhāñā — running.

nityānanda-prabhu — Pán Nityānanda Prabhu; dui — dvě; hāta — ruce; prasāriyā — rozpřahující; prabhure — Pána Śrī Caitanyu Mahāprabhua; dharite — chytit; cāhe — chce; āśa-pāśa — sem a tam; dhāñā — běhající.

Translation

Překlad

Nityānanda Prabhu would stretch out His two hands and try to catch the Lord when He was running here and there.

Pán běhal sem a tam a Nityānanda Prabhu rozpřahoval ruce, aby Ho chytil.