Skip to main content

Text 7

Text 7

Text

Texto

advaita, nitāi ādi saṅge bhakta-gaṇa
sukhe mahāprabhu dekhe īśvara-gamana
advaita, nitāi ādi saṅge bhakta-gaṇa
sukhe mahāprabhu dekhe īśvara-gamana

Synonyms

Palabra por palabra

advaita — Advaita Ācārya; nitāi — Lord Nityānanda Prabhu; ādi — headed by; saṅge — with; bhakta-gaṇa — devotees; sukhe — in great happiness; mahāprabhu — Śrī Caitanya Mahāprabhu; dekhe — sees; īśvara-gamana — how the Lord is starting.

advaita — Advaita Ācārya; nitāi — el Señor Nityānanda Prabhu; ādi — encabezados por; saṅge — con; bhakta-gaṇa — los devotos; sukhe — con gran felicidad; mahāprabhu — Śrī Caitanya Mahāprabhu; dekhe — ve; īśvara-gamana — al Señor comenzando Su viaje.

Translation

Traducción

Śrī Caitanya Mahāprabhu and His prominent devotees — Advaita Ācārya, Nityānanda Prabhu and others — were very happy to observe how Lord Jagannātha began the Ratha-yātrā.

Śrī Caitanya Mahāprabhu y Sus devotos más importantes —Advaita Ācārya, Nityānanda Prabhu y otros—, Se sintieron muy felices de ver al Señor Jagannātha comenzar el Ratha-yātrā.