Skip to main content

Text 2

Text 2

Text

Texto

jaya jaya śrī-kṛṣṇa-caitanya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda
jaya jaya śrī-kṛṣṇa-caitanya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Synonyms

Palabra por palabra

jaya jaya — all glories; śrī-kṛṣṇa-caitanya — to Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; nityānanda — to Nityānanda Prabhu; jaya — all glories; advaita-candra — to Advaita Ācārya; jaya — all glories; gaura-bhakta-vṛnda — to the devotees of Lord Caitanya Mahāprabhu.

jaya jaya — ¡toda gloria!; śrī-kṛṣṇa-caitanya — al Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; nityānanda — a Nityānanda Prabhu; jaya — ¡toda gloria!; advaita-candra — a Advaita Ācārya; jaya — ¡toda gloria!; gaura-bhakta-vṛnda — a los devotos del Señor Caitanya Mahāprabhu.

Translation

Traducción

All glories to Śrī Kṛṣṇa Caitanya and Prabhu Nityānanda! All glories to Advaitacandra! And all glories to the devotees of Lord Śrī Caitanya Mahāprabhu!

¡Toda gloria a Śrī Kṛṣṇa Caitanya y a Prabhu Nityānanda! ¡Toda gloria a Advaitacandra! ¡Y toda gloria a los devotos del Señor Śrī Caitanya Mahāprabhu!