Skip to main content

Text 1

Text 1

Text

Verš

sa jīyāt kṛṣṇa-caitanyaḥ
śrī-rathāgre nanarta yaḥ
yenāsīj jagatāṁ citraṁ
jagannātho ’pi vismitaḥ
sa jīyāt kṛṣṇa-caitanyaḥ
śrī-rathāgre nanarta yaḥ
yenāsīj jagatāṁ citraṁ
jagannātho ’pi vismitaḥ

Synonyms

Synonyma

saḥ — He; jīyāt — may live long; kṛṣṇa-caitanyaḥ — Lord Śrī Caitanya Mahāprabhu; śrī-ratha-agre — in the front of the car; nanarta — danced; yaḥ — who; yena — by whom; āsīt — there was; jagatām — of the whole universe; citram — wonder; jagannāthaḥ — Lord Jagannātha; api — also; vismitaḥ — was astonished.

saḥ — On; jīyāt — nechť žije dlouho; kṛṣṇa-caitanyaḥ — Pán Śrī Caitanya Mahāprabhu; śrī-ratha-agre — před vozem; nanarta — tančil; yaḥ — který; yena — kým; āsīt — byl; jagatām — celého vesmíru; citram — údiv; jagannāthaḥ — Pán Jagannātha; api — také; vismitaḥ — žasl.

Translation

Překlad

May the Supreme Personality of Godhead, Śrī Kṛṣṇa Caitanya, who danced in front of the car of Śrī Jagannātha, be all glorified! By seeing His dancing, not only was the whole universe held in wonder, but Lord Jagannātha Himself became very much astonished.

Nechť je oslavován Nejvyšší Pán, Osobnost Božství, Śrī Kṛṣṇa Caitanya, který tančil před vozem Śrī Jagannātha! Jeho tančení ohromilo celý vesmír a žasl i samotný Pán Jagannātha.