Skip to main content

Text 1

Text 1

Text

Verš

śrī-guṇḍicā-mandiram ātma-vṛndaiḥ
sammārjayan kṣālanataḥ sa gauraḥ
sva-citta-vac chītalam ujjvalaṁ ca
kṛṣṇopaveśaupayikaṁ cakāra
śrī-guṇḍicā-mandiram ātma-vṛndaiḥ
sammārjayan kṣālanataḥ sa gauraḥ
sva-citta-vac chītalam ujjvalaṁ ca
kṛṣṇopaveśaupayikaṁ cakāra

Synonyms

Synonyma

śrī-guṇḍicā — known as Guṇḍicā; mandiram — the temple; ātma-vṛndaiḥ — with His associates; sammārjayan — washing; kṣālanataḥ — by cleansing; saḥ — that; gauraḥ — Śrī Caitanya Mahāprabhu; sva-citta-vat — like His own heart; śītalam — cool and calm; ujjvalam — bright and clean; ca — and; kṛṣṇa — of Lord Śrī Kṛṣṇa; upaveśa — for the sitting; aupayikam — befitting; cakāra — made.

śrī-guṇḍicā — jménem jako Guṇḍicā; mandiram — chrám; ātma-vṛndaiḥ — se svými společníky; sammārjayan — umýval; kṣālanataḥ — čištěním; saḥ — tento; gauraḥ — Caitanya Mahāprabhu; sva-citta-vat — jako své srdce; śītalam — chladivé a klidné; ujjvalam — zářící a čisté; ca — a; kṛṣṇa — Śrī Kṛṣṇa; upaveśa — aby se mohl posadit; aupayikam — vhodné; cakāra — učinil.

Translation

Překlad

Śrī Caitanya Mahāprabhu washed and cleansed the Guṇḍicā temple with His devotees and associates. In this way He made it as cool and bright as His own heart, and thus He made the temple a befitting place for Lord Śrī Kṛṣṇa to sit.

Śrī Caitanya Mahāprabhu se svými společníky umyl a vyčistil chrám Guṇḍici a tím jej učinil chladivým a zářícím jako své srdce. Tak se stal chrám místem vhodným k tomu, aby se v něm usadil Pán Śrī Kṛṣṇa.