Skip to main content

Text 212

Text 212

Text

Texto

hena-kāle rāmānanda āilā prabhu-sthāne
prabhu milāila tāṅre saba vaiṣṇava-gaṇe
hena-kāle rāmānanda āilā prabhu-sthāne
prabhu milāila tāṅre saba vaiṣṇava-gaṇe

Synonyms

Palabra por palabra

hena-kāle — at this time; rāmānanda — Rāmānanda; āilā — came; prabhu-sthāne — at the place of Śrī Caitanya Mahāprabhu; prabhu — Śrī Caitanya Mahāprabhu; milāila — caused to meet; tāṅre — him (Śrī Rāmānanda Rāya); saba — all; vaiṣṇava-gaṇe — the devotees of the Lord.

hena-kāle — en ese momento; rāmānanda — Rāmānanda; āilā — vino; prabhu-sthāne — a la morada de Śrī Caitanya Mahāprabhu; prabhu — Śrī Caitanya Mahāprabhu; milāila — hizo conocer; tāṅre — a él (a Śrī Rāmānanda Rāya); saba — todos; vaiṣṇava-gaṇe — a los devotos del Señor.

Translation

Traducción

At this time Rāmānanda Rāya also came to meet Śrī Caitanya Mahāprabhu, and the Lord took the opportunity to introduce him to all the Vaiṣṇavas.

En ese momento, llegó también Rāmānanda Rāya a ver a Śrī Caitanya Mahāprabhu; el Señor aprovechó la oportunidad para presentárselo a los vaiṣṇavas.