Skip to main content

Text 204

Text 204

Text

Texto

ācārya āsiyāchena bhikṣāra prasādānna lañā
purī, bhāratī āchena tomāra apekṣā kariyā
ācārya āsiyāchena bhikṣāra prasādānna lañā
purī, bhāratī āchena tomāra apekṣā kariyā

Synonyms

Palabra por palabra

ācārya — Gopīnātha Ācārya; āsiyāchena — has come; bhikṣāra — for eating; prasāda-anna lañā — taking the remnants of all kinds of food; purī — Paramānanda Purī; bhāratī — Brahmānanda Bhāratī; āchena — are; tomāra — for You; apekṣā kariyā — waiting.

ācārya — Gopīnātha Ācārya; āsiyāchena — ha venido; bhikṣāra — para comer; prasādam-anna lañā — tomando los remanentes de todo tipo de alimentos; purī — Paramānanda Purī; bhāratī — Brahmānanda Bhāratī; āchena — están; tomāra — a Ti; apekṣā kariyā — esperando.

Translation

Traducción

“Gopīnātha Ācārya has already come, bringing sufficient remnants of food to distribute to all the sannyāsīs, and sannyāsīs like Paramānanda Purī and Brahmānanda Bhāratī are waiting for You.

«Gopīnātha Ācārya ha venido con la cantidad de remanentes de alimentos necesaria para servir a todos los sannyāsīs, y Paramānanda Purī, Brahmānanda Bhāratī y los demás sannyāsīs Te están esperando.