Skip to main content

Text 185

Text 185

Text

Texto

mahāprabhu āilā tabe haridāsa-milane
haridāsa kare preme nāma-saṅkīrtane
mahāprabhu āilā tabe haridāsa-milane
haridāsa kare preme nāma-saṅkīrtane

Synonyms

Palabra por palabra

mahāprabhu — Śrī Caitanya Mahāprabhu; āilā — came; tabe — thereafter; haridāsa-milane — to meet Ṭhākura Haridāsa; haridāsa — Ṭhākura Haridāsa; kare — does; preme — in ecstatic love; nāma- saṅkīrtane — chanting of the holy name.

mahāprabhu — Śrī Caitanya Mahāprabhu; āilā — fue; tabe — a continuación; haridāsa-milane — a ver a Haridāsa Ṭhākura; haridāsa — Ṭhākura Haridāsa; kare — hace; preme — con amor extático; nāma-saṅkīrtane — canto del santo nombre.

Translation

Traducción

After this, Śrī Caitanya Mahāprabhu went to meet Haridāsa Ṭhākura, and He saw him engaged in chanting the mahā-mantra with ecstatic love. Haridāsa chanted, “Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare/ Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare.”

Después de esto, Śrī Caitanya Mahāprabhu fue a ver a Haridāsa Ṭhākura, y le encontró ocupado en cantar el mahā-mantra con amor extático. Haridāsa cantaba: «Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare/ Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare».