Skip to main content

Texts 159-160

Texts 159-160

Text

Texto

ācāryaratna, vidyānidhi, paṇḍita gadādhara
gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
ācāryaratna, vidyānidhi, paṇḍita gadādhara
gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
pratyeke sabāra prabhu kari’ guṇa gāna
punaḥ punaḥ āliṅgiyā karila sammāna
pratyeke sabāra prabhu kari’ guṇa gāna
punaḥ punaḥ āliṅgiyā karila sammāna

Synonyms

Palabra por palabra

ācāryaratna — Ācāryaratna; vidyānidhi — Vidyānidhi; paṇḍita gadādhara — Paṇḍita Gadādhara; gaṅgādāsa — Gaṅgādāsa; hari-bhaṭṭa — Hari Bhaṭṭa; ācārya purandara — Ācārya Purandara; pratyeke — each and every one of them; sabāra — of all of them; prabhu — the Lord; kari’ guṇa gāna — glorifying the qualities; punaḥ punaḥ — again and again; āliṅgiyā — embracing; karila — did; sammāna — honor.

ācāryaratna — Ācāryaratna; vidyānidhi — Vidyānidhi; paṇḍita gadādhara — Paṇḍita Gadādhara; gaṅgādāsa — Gaṅgādāsa; hari-bhaṭṭa — Hari Bhaṭṭa; ācārya purandara — Ācārya Purandara; pratyeke — a todos ellos, uno a uno; sabāra — de todos ellos; prabhu — el Señor; kari’ guṇa gāna — glorificar las cualidades; punaḥ punaḥ — una y otra vez; āliṅgiyā — abrazar; karila — hizo; sammāna — honrar.

Translation

Traducción

Lord Śrī Caitanya Mahāprabhu then again and again embraced all the devotees, including Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gaṅgādāsa, Hari Bhaṭṭa and Ācārya Purandara. The Lord described their good qualities and glorified them again and again.

Entonces, el Señor Śrī Caitanya Mahāprabhu abrazó repetidas veces a todos los devotos, entre quienes estaban Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gaṅgādāsa, Hari Bhaṭṭa y Ācārya Purandara. El Señor habló de sus buenas cualidades y les glorificó una y otra vez.