Skip to main content

Text 49

Text 49

Text

Texto

hena-kāle āilā tathā bhavānanda rāya
cāri-putra-saṅge paḍe mahāprabhura pāya
hena-kāle āilā tathā bhavānanda rāya
cāri-putra-saṅge paḍe mahāprabhura pāya

Synonyms

Palabra por palabra

hena-kāle — at this time; āilā — came; tathā — there; bhavānanda rāya — Bhavānanda Rāya; cāri-putra-saṅge — with four of his sons; paḍe — fell down; mahāprabhura pāya — at the lotus feet of Śrī Caitanya Mahāprabhu.

hena-kāle — en ese momento; āilā — vino; tathā — allí; bhavānanda rāya — Bhavānanda Rāya; cāri-putra-saṅge — con cuatro de sus hijos; paḍe — se postraron; mahāprabhura pāya — a los pies de loto de Śrī Caitanya Mahāprabhu.

Translation

Traducción

At this time Bhavānanda Rāya appeared with four of his sons, and all of them fell down at the lotus feet of Śrī Caitanya Mahāprabhu.

En ese momento llegó Bhavānanda Rāya con cuatro de sus hijos. Todos ellos se postraron a los pies de loto de Śrī Caitanya Mahāprabhu.

Purport

Significado

Bhavānanda Rāya had five sons, one of whom was the exalted personality known as Rāmānanda Rāya. Bhavānanda Rāya first met Śrī Caitanya Mahāprabhu after His return from South India. At that time Rāmānanda Rāya was still serving at his government post; therefore when Bhavānanda Rāya went to see Śrī Caitanya Mahāprabhu, he went with his other four sons. They were named Vāṇīnātha, Gopīnātha, Kalānidhi and Sudhānidhi. A description of Bhavānanda Rāya and his five sons is given in the Ādi-līlā (10.133-34).

Bhavānanda Rāya tenía cinco hijos, uno de los cuales era Rāmānanda Rāya, la excelsa personalidad. Bhavānanda Rāya tuvo su primer encuentro con Śrī Caitanya Mahāprabhu cuando Éste regresó del sur de la India. Por aquel entonces, Rāmānanda Rāya ocupaba todavía su cargo en el gobierno; por eso, cuando Bhāvananda Rāya fue a ver a Caitanya Mahāprabhu, fue con sus otros cuatro hijos. Sus nombres eran Vāṇīnātha, Gopīnātha, Kalānidhi y Sudhānidhi. De Bhavānanda Rāya y sus cinco hijos se habla en el Ādi-līlā (10.133-34).