Skip to main content

Text 35

Text 35

Text

Texto

sukhī hailā dekhi’ prabhu vāsāra saṁsthāna
yei vāsāya haya prabhura sarva-samādhāna
sukhī hailā dekhi’ prabhu vāsāra saṁsthāna
yei vāsāya haya prabhura sarva-samādhāna

Synonyms

Palabra por palabra

sukhī hailā — became very happy; dekhi’ — by seeing; prabhu — Śrī Caitanya Mahāprabhu; vāsāra — of the residential quarters; saṁsthāna — situation; yei vāsāya — at which place; haya — there is; prabhura — of Śrī Caitanya Mahāprabhu; sarva-samādhāna — fulfillment of all necessities.

sukhī hailā — Se sintió muy feliz; dekhi’ — de ver; prabhu — Śrī Caitanya Mahāprabhu; vāsāra — de las habitaciones; saṁsthāna — situación; yei vāsāya — lugar en el que; haya — hay; prabhura — de Śrī Caitanya Mahāprabhu; sarva-samādhāna — satisfacción de todas las necesidades.

Translation

Traducción

Śrī Caitanya Mahāprabhu was very happy to see His residential quarters, in which all His necessities were taken care of.

Śrī Caitanya Mahāprabhu estaba muy feliz de ver Sus habitaciones, en las que se habían tenido en cuenta todas Sus necesidades.