Skip to main content

Text 184

Text 184

Text

Verš

rāmabhadrācārya, āra bhagavān ācārya
prabhu-pade rahilā duṅhe chāḍi’ sarva kārya
rāmabhadrācārya, āra bhagavān ācārya
prabhu-pade rahilā duṅhe chāḍi’ sarva kārya

Synonyms

Synonyma

rāmabhadra-ācārya — Rāmabhadra Ācārya; āra — and; bhagavānācārya — Bhagavān Ācārya; prabhu-pade — under the shelter of Śrī Caitanya Mahāprabhu; rahilā — remained; duṅhe — both of them; chāḍi’ — giving up; sarva kārya — all other responsibilities.

rāmabhadra-ācārya — Rāmabhadra Ācārya; āra — a; bhagavānācārya — Bhagavān Ācārya; prabhu-pade — pod ochranou Śrī Caitanyi Mahāprabhua; rahilā — zůstali; duṅhe — oba dva; chāḍi' — zříkající se; sarva kārya — všech ostatních povinností.

Translation

Překlad

Later, Rāmabhadra Ācārya and Bhagavān Ācārya joined them and, giving up all other responsibilities, remained under Śrī Caitanya Mahāprabhu’s shelter.

Později se k nim přidali Rāmabhadra Ācārya a Bhagavān Ācārya. I oni se zřekli všech ostatních povinností a zůstali pod ochranou Śrī Caitanyi Mahāprabhua.