Skip to main content

Text 130

Text 130

Text

Texto

āra dina sārvabhauma-ādi bhakta-saṅge
vasiyā āchena mahāprabhu kṛṣṇa-kathā-raṅge
āra dina sārvabhauma-ādi bhakta-saṅge
vasiyā āchena mahāprabhu kṛṣṇa-kathā-raṅge

Synonyms

Palabra por palabra

āra dina — the next day; sārvabhauma-ādi — headed by Sārvabhauma Bhaṭṭācārya; bhakta-saṅge — with the devotees; vasiyā āchena — was sitting; mahāprabhu — Śrī Caitanya Mahāprabhu; kṛṣṇa-kathā-raṅge — engaged in discussions of topics concerning Kṛṣṇa.

āra dina — al día siguiente; sārvabhauma-ādi — encabezados por Sārvabhauma Bhaṭṭācārya; bhakta-saṅge — con los devotos; vasiyā āchena — estaba sentado; mahāprabhu — Śrī Caitanya Mahāprabhu; kṛṣṇa-kathā-raṅge — ocupado en hablar de temas relacionados con Kṛṣṇa.

Translation

Traducción

The next day Śrī Caitanya Mahāprabhu sat with all the devotees, headed by Sārvabhauma Bhaṭṭācārya, and they discussed the pastimes of Kṛṣṇa.

Al día siguiente, Śrī Caitanya Mahāprabhu Se sentó con Sārvabhauma Bhaṭṭācārya y todos los devotos. Juntos, hablaron de los pasatiempos de Kṛṣṇa.