Skip to main content

Text 28

Text 28

Text

Texto

yadyapi āpani haye prabhu balarāma
tathāpi caitanyera kare dāsa-abhimāna
yadyapi āpani haye prabhu balarāma
tathāpi caitanyera kare dāsa-abhimāna

Synonyms

Palabra por palabra

yadyapi — although; āpani — personally; haye — is; prabhu — Lord; balarāma — Balarāma; tathāpi — still; caitanyera — of Lord Śrī Caitanya Mahāprabhu; kare — accepts; dāsa-abhimāna — conception as the eternal servant.

yadyapi — aunque; āpani — personalmente; haye — es; prabhu — el Señor; balarāma — Balarāma; tathāpi — aun así; caitanyera — del Señor Śrī Caitanya Mahāprabhu; kare — acepta; dāsa-abhimāna — el concepto de ser el sirviente eterno.

Translation

Traducción

Although Nityānanda Prabhu is none other than Balarāma Himself, He nonetheless always thinks of Himself as the eternal servant of Lord Śrī Caitanya Mahāprabhu.

Nityānanda Prabhu no es otro que Balarāma mismo, y sin embargo siempre Se considera el sirviente eterno del Señor Śrī Caitanya Mahāprabhu.