Skip to main content

Text 254

Text 254

Text

Texto

kṣetra-vāsī rāmānanda rāya prabhṛti
prabhu-saṅge ei saba kaila nitya-sthiti
kṣetra-vāsī rāmānanda rāya prabhṛti
prabhu-saṅge ei saba kaila nitya-sthiti

Synonyms

Palabra por palabra

kṣetra-vāsī — residents of Jagannātha Purī; rāmānanda rāya — Rāmānanda Rāya; prabhṛti — and others; prabhu-saṅge — with the Lord; ei saba — all of them; kaila — did; nitya-sthiti — permanently living.

kṣetra-vāsī — habitantes de Jagannātha Purī; rāmānanda rāya — Rāmānanda Rāya; prabhṛti — y otros; prabhu-saṅge — con el Señor; ei saba — todos ellos; kaila — hicieron; nitya-sthiti — vivir permanentemente.

Translation

Traducción

Śrīla Rāmānanda Rāya and other devotees who were residents of Jagannātha Purī also remained permanently with the Lord.

Śrīla Rāmānanda Rāya y otros devotos que tenían su residencia en Jagannātha Purī, también estaban permanentemente con el Señor.