Skip to main content

Text 111

Text 111

Text

Texto

cāturmāsya-ante punaḥ dakṣiṇa gamana
paramānanda-purī saha tāhāñi milana
cāturmāsya-ante punaḥ dakṣiṇa gamana
paramānanda-purī saha tāhāñi milana

Synonyms

Palabra por palabra

cāturmāsya-ante — at the end of Cāturmāsya; punaḥ — again; dakṣiṇa gamana — traveling in South India; paramānanda-purī — Paramānanda Purī; saha — with; tāhāñi — there; milana — meeting.

cāturmāsya-ante — al final del período de cāturmāsya; punaḥ — de nuevo; dakṣiṇa gamana — viajar por el sur de la India; paramānanda-purī — Paramānanda Purī; saha — con; tāhāñi — allí; milana — encontrar.

Translation

Traducción

After the end of Cāturmāsya, Lord Caitanya Mahāprabhu continued traveling throughout South India. At that time He met Paramānanda Purī.

Finalizado el período de cāturmāsya, el Señor Caitanya Mahāprabhu continuó Su viaje por el sur de la India. En ese viaje Se encontró con Paramānanda Purī.