Skip to main content

Text 56

Text 56

Text

Verš

se kahe — “vāṇīnātha nirbhaye laya kṛṣṇa-nāma
‘hare kṛṣṇa, hare kṛṣṇa’ kahe aviśrāma
se kahe — “vāṇīnātha nirbhaye laya kṛṣṇa-nāma
‘hare kṛṣṇa, hare kṛṣṇa’ kahe aviśrāma

Synonyms

Synonyma

se kahe — he replied; vāṇīnātha — Vāṇīnātha; nirbhaye — without fear; laya kṛṣṇa-nāma — was chanting the Hare Kṛṣṇa mahā-mantra; hare kṛṣṇa, hare kṛṣṇa — Hare Kṛṣṇa, Hare Kṛṣṇa; kahe aviśrāma — was chanting incessantly.

se kahe — on odpověděl; vāṇīnātha — Vāṇīnātha; nirbhaye — nebojácně; laya kṛṣṇa-nāma — pronášel Hare Kṛṣṇa mahā-mantru; hare kṛṣṇa, hare kṛṣṇa — Hare Kṛṣṇa, Hare Kṛṣṇa; kahe aviśrāma — neustále zpíval.

Translation

Překlad

The messenger replied, “He was fearlessly, incessantly chanting the mahā-mantra — Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare/ Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare.

Posel odpověděl: „Neustále nebojácně zpíval mahā-mantru – Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare / Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare.“